B 16-10(2) Kāvyaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 16/10
Title: Kāvyaprakāśa
Dimensions: 28 x 5.5 cm x 80 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/765
Remarks:


Reel No. B 16-10

Inventory No.: 32516

Title Kāvyaprakāśa

Author Mammaṭa

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 28.0 x 5.5 cm

Binding Hole one in centre-left

Folios 80

Lines per Folio 7

Foliation figures in middle right-hand margin and letters in middle let-hand margin of the verso

Scribe Viṣṇusiṃha

Date of Copying saṃ (NS) 486

Place of Deposit NAK

Accession No. 4/765

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namaḥ śivāya ||

granthārambhe samuciteṣṭadevatāṃ, bighnavidhātāya granthakṛt parāmṛśati |

niyatikṛtaniyamarahitāṃ

hlādaikamayīm ananyaparatantrām |

navarasarucirāṃnirmiti///[m ādadhati

bhāratī ka]///verjjayati ||

niyatiśaktyā niyatarūpā sukhaduḥkhamohasvabhāvā paramāṇvādyupādānakarmādi sahakārikāraṇaparatantrā ṣaḍrasā na ca hṛdyaiva tais tādṛśī brahmaṇo ni///[rmitir] nnirmmāṇaṃ etanvilakṣaṇā tu kavivāṅ nirmmitir ata eva jayati jayatyarthena ca namaskāra ākṣipyate iti tāṃ pratyasmi praṇata iti labhyate (fol. 1v1–3)

End

yathā

āhūteṣu vihaṅgameṣu śaśako nyāyāt puro vāryate

sādhye vāridhicāmarastṛṇamanir dhatte maṇīnāṃ dhuvaṃ(!) |

khadyoto pi na kampate pracalituṃ madhye pi tejasvināṃ

dhik sāmānyam acetanaṃ prabhuvivānāmṛṣṭata(svā)ntaraṃ |

atrācetanasya prabhor aprastūtasāmānyaviśiṣṭasvāreṇābhivyaktam eva punaḥ kathanaṃ || tad etad alaṃkāradoṣā yathāsaṃbhavam anyepyevaṃ jāpīyakāḥ(!) pūrvvoktayaivadoṣajātyāsvīkṛtā n[a] pṛthag upādānam arhantīti śivam || (fol. 80r1–4)

Colophon

iti kāvyaprakāśikāyāṃ arthālaṅkāro nāma daśama ullāsaḥ samāptaḥ || ❁ ||

likhitaṃ bhārasiṃhasya viṣṇusiṃhasya sūnunā |

kāvyaprakāśikā pustī svārthapāṭhāya śraddhayā ||

rasadiggajavedābde māse nabhasi pāṇḍare |

saṃpūrṇaṃ vyalikhattena ṣaḍbhir divasasaṃjñakaiḥ || (fol. 80r4–5)

Microfilm Details

Reel No. B 16/10

Date of Filming 01-09-1970

Exposures 85

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 06-11-2009

Bibliography